B 332-22 Paddhaticintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 332/22
Title: Paddhaticintāmaṇi
Dimensions: 26.3 x 11.7 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7427
Remarks:


Reel No. B 332-22 Inventory No. 42004

Title Paddhaticiṃtāmaṇi

Author Śiva śarmā

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 26.3 x 11.7 cm

Folios 7

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin on the verso; marginal title: pa, ciṃ is situated above the left foliation

Scribe Devanaṃda Śarmā

Date of Copying SAM 1906

Place of Deposit NAK

Accession No. 5/7426

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

gaṃḍollasad alimālaṃ

śaśadharabhālaṃ jagatpālaṃ ||

śarvāṇy adhīśabālaṃ

gaṇaparipālaṃ nama(2)syāmaḥ || 1 ||

pitaraṃ rāmaṃ natvā

paribhāvya muhus tad uktīś ca ||

śivanāmā sajjātaka-

paddhaticiṃtāmaṇiṃ vrūte || 2 ||

(3) jñeyas tāvaj janmakālotra nāḍī

yaṃtrādhyais tat kālajāḥ spaṣṭakheṭāḥ ||

siddhāṃtoktyājanmalagnaṃ sphuṭaṃ ca

sādhyaṃ sū(4)ryeṃdvādi khegāmibhāvāḥ || 3 || (fol. 1v1–4)

End

tasyānujanmā janidāya śarmā

niraṃtarādhyāyanalabdha śa(3)rmā ||

jallāladīṃśakavarakṣitīṃdra- (!)

mānyo’gragaṇyaḥ karuṇāsamudraḥ || 8 ||

tasmāc ca vīreśvaraviśvanā(4)tha

śivākhya bhaṭṭojiśubhābhidhānaḥ ||

putrā abhūvan nati hṛdhyapadhya-

gadyādividyādaralabdhamānaḥ || (5)9 || (fol. 7v2–5)

Colophon

daivajña rāmajanmā

śivaśarmā sujñasaṃtuṣṭyai ||

vyaktīkṛtasiddhāṃte

paddhaticiṃtāmaṇau niramāt (6) || 10 || ||

saṃvat 1906 śrāvaṇe śukle 5 tithau bhaume vārāṇasyāṃ kālabhairavopakaṃṭhe devanaṃdaśarmaṇā (7) pustakam idaṃ likhitaṃ || || || || || || || ||(fol. 7v5–7)

Microfilm Details

Reel No. B 332/22

Date of Filming 31-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 24-01-2006

Bibliography