B 332-22 Paddhaticintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 332/22
Title: Paddhaticintāmaṇi
Dimensions: 26.3 x 11.7 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7427
Remarks:
Reel No. B 332-22 Inventory No. 42004
Title Paddhaticiṃtāmaṇi
Author Śiva śarmā
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 26.3 x 11.7 cm
Folios 7
Lines per Folio 10
Foliation figures in upper left-hand and lower right-hand margin on the verso; marginal title: pa, ciṃ is situated above the left foliation
Scribe Devanaṃda Śarmā
Date of Copying SAM 1906
Place of Deposit NAK
Accession No. 5/7426
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
gaṃḍollasad alimālaṃ
śaśadharabhālaṃ jagatpālaṃ ||
śarvāṇy adhīśabālaṃ
gaṇaparipālaṃ nama(2)syāmaḥ || 1 ||
pitaraṃ rāmaṃ natvā
paribhāvya muhus tad uktīś ca ||
śivanāmā sajjātaka-
paddhaticiṃtāmaṇiṃ vrūte || 2 ||
(3) jñeyas tāvaj janmakālotra nāḍī
yaṃtrādhyais tat kālajāḥ spaṣṭakheṭāḥ ||
siddhāṃtoktyājanmalagnaṃ sphuṭaṃ ca
sādhyaṃ sū(4)ryeṃdvādi khegāmibhāvāḥ || 3 || (fol. 1v1–4)
End
tasyānujanmā janidāya śarmā
niraṃtarādhyāyanalabdha śa(3)rmā ||
jallāladīṃśakavarakṣitīṃdra- (!)
mānyo’gragaṇyaḥ karuṇāsamudraḥ || 8 ||
tasmāc ca vīreśvaraviśvanā(4)tha
śivākhya bhaṭṭojiśubhābhidhānaḥ ||
putrā abhūvan nati hṛdhyapadhya-
gadyādividyādaralabdhamānaḥ || (5)9 || (fol. 7v2–5)
Colophon
daivajña rāmajanmā
śivaśarmā sujñasaṃtuṣṭyai ||
vyaktīkṛtasiddhāṃte
paddhaticiṃtāmaṇau niramāt (6) || 10 || ||
saṃvat 1906 śrāvaṇe śukle 5 tithau bhaume vārāṇasyāṃ kālabhairavopakaṃṭhe devanaṃdaśarmaṇā (7) pustakam idaṃ likhitaṃ || || || || || || || ||(fol. 7v5–7)
Microfilm Details
Reel No. B 332/22
Date of Filming 31-07-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 24-01-2006
Bibliography